न दानेन विना यशः ।

Samvardhini

My Profile
  • shukla.preetidev@gmail.com

शाब्दबोधप्रक्रियायां कारकसम्बन्धविचारः

Author : Dr. Preeti Shukla
Co Author : Dr. Devanand Shukl,
Volume : 2
Issue : 1

वाक्यार्थज्ञाने पदपदार्थज्ञानं कारणं भवति इति वैयाकरणानां सिद्धान्तः। शाब्दबोधे कारकस्य एवञ्च विभक्तेः महत्त्वपूर्णं स्थानं भवति। विभक्तिः द्विधा विभज्यते - कारकविभक्तिः कारकेतरविभक्तिः च। कारकसम्बन्धः - पदस्य क्रियया सह यः सम्बन्धः भवति तत् कारकम् इति शब्देन व्यवह्रियते।