गौरवं प्राप्यते दानात्, न तु वित्तस्य सञ्चयात् । त्यागाज्जगति पूज्यन्ते, पशुपाषाणपादपाः ॥

कुट्टकगणितद्वारा रविमन्दोच्चभगणोपपत्तिप्रदर्शनम्

हेतुवादपुरस्सरं वस्तुस्थापनमेव उपपत्तिः । इह गणितस्कन्धे उपपत्तिमानेव आगमः प्रमाणम् । अतः उपपत्त्या ये भगणाः सिद्ध्यन्ति ते एव ग्राह्याः । रविचन्द्रादीनां ग्रहाणाम् भगणान् वयं वेधद्वारा एव उपपादयितुं शक्नुमः । किन्तु मन्दोच्चादीनां तु अनेकैः वर्षशतैः एको भगणः पूर्यते । मनुष्यस्य आयुः अधिकाधिकं शतवर्षमितं वा ततोऽपि किञ्चिदधिकं वा भवितुमर्हति । अत एव मन्दोच्चादीनां भगणानां वेधं कर्तुं मनुष्येण न शक्‍यते । अतः मन्दोच्चादीनां भगणोपपत्तिप्रदर्शनार्थं कुट्टकविधिः गणकैः आश्रितः । सिद्धान्तशिरोमणिग्रन्थे ग्रहगणिताध्याये मध्यमाधिकारे कालमानाध्याये भास्कराचार्येण कुट्टकगणितद्वारा रविमन्दोच्चभगणोपपत्तिं कथं प्रदर्शयितुं शक्‍यते इति प्रतिपादितमस्ति । तं च क्रमं गणितरूपेण शोधपत्रेऽस्मिन् निरूप्यते ।

श्रीमद्भागवतमहापुराणान्तर्गतमङ्गलपद्यत्रयस्य सामासिकविमर्शः

निगमकल्पतरोर्गलितफलभूतं श्रीमद्भागवतमेकतः परमभक्तैरास्वाद्यं वर्तते । अपरश्च विद्वद्भिरपि संसेव्यं विद्यते तद्यथा – विद्यावतां भागवते परीक्षा’ अस्य श्रीमद्भागवतशास्त्रस्य वैशिष्ट्यमनेनैव स्पष्टं भवति यदाधुनिकेऽस्मिन् परिवेशेऽपि सर्वत्र एतत्कथामन्दाकिनी प्रवहन्ति दृश्यते । तथैव विद्वान्सोऽपि विविधटीकाप्रणयनेन निरन्तरमस्य महाग्रन्थस्य ग्रन्थिभेदनं कृतवन्तः । यद्यपि विद्वद्भिः टीकाकारैश्चेदं शास्त्रमधिकृत्य व्याकरणशास्त्रदृष्ट्यापि सुबहुप्रतिपादितं तथापि विद्वान्सः किमपि नूतनं स्फोरयितुं शब्दशास्त्रीयं चिन्तनमत्रानारतं कुर्वन्त्येव । श्रीमद्भागवतशास्त्रस्य प्रारम्भिकाणि मङ्गलपद्यान्यत्यन्तमेव सरसानि भावपूर्णानि च वर्तन्ते । दार्शनिकदृष्ट्यापि विद्वद्भिर्मङ्गलपद्यपरिशीलनं विधीयते । यथाऽस्माभिः पूर्वमपि निर्दिष्टं यद् व्याकरणशास्त्रस्य विविधानि तत्त्वानि नवनवार्थानुसन्धाने विशिष्टां भूमिकां निर्वहन्ति तस्मादेव अस्माभिरत्र प्रारम्भिकमङ्गलपद्यत्रयस्य समासशास्त्रीयं परिशीलनं विधीयते। अत्रेदमुल्लेखनीयं यच्छलोकघटकीभूतानां पद्यानां विग्रहप्रकारोऽपि नूतनार्थानुसन्धाने महत्त्वपूर्णां भूमिकां निर्वहति ।

प्राचीनभारते गुरुकुलशिक्षायाः महत्त्वम्

येन केन प्रकारेण उदरपूर्तिः मानवस्य उद्देश्यं नास्ति । आहार-निद्रा-भय-मैथुनादयः क्रियाकलापाः पशुप्राणिषु अपि प्राप्यन्ते एव येन केनापि प्रकारेण आहारप्राप्तिः तेषाम् उद्देश्यं भवति । किन्तु मानवस्य तथा नास्ति मानवस्य उद्देश्यं मोक्षप्राप्तिः अस्ति । अतः मोक्षप्राप्तिनिमित्तं सात्त्विकभावनया गुरुकुले गुरोः समीपे उपविश्य अध्ययनं तपोयुक्तजीवनं च आवश्यकमिति कारणेन ज्ञायते यत् गुरुकुलशिक्षायाः महत्त्वम् अत्यधिकमस्ति ।

Vaiśeṣika Darśana as an ancient source of Physical Properties of the substances

We can find many scientific terms in ancient Indian Literature and Darśanas are mainly among them. Six Darśanas are famous for their philosophy. From these Darśanas the Vaiśeṣika Darśana is mainly related to physics. The philosophy in this Darśana is very much similar to modern scientific concepts. Six padārthas (Dravya Guṇa Karma Sāmānya Viśeṣa and Samvāya) are used in Vaiśeṣika Darśana to classify all known objects. Among those is the Guṇa which is divided into three categories solids liquids and gases which are comparable to the physical properties in use today. The current paper aims to establish a correlation between the notions of liquid and liquidity found in select texts from the Vaiśeṣika Darśana tradition and those notions recognised by contemporary science.

Pecularities of Śara and Vibhīdaka with special reference to Śrauta sacrifices

Usually the grass used as base while setting a sacrificial fire is ‘Kuśa’ and ‘Idhma’ is made from the wood of Palāśa and Khaira trees. However all the Abhicārātamaka Iṣṭis have been prescribed by the Śruti to use ‘Śara’ grass and ‘Vibhīdaka’ wood respectively for these purposes. The Śrauta literature also clearly bans the use of ‘Śara’ and ‘Vibhīdaka’ in any other religious rites. Why are then these prescribed for the Abhicāra? Many scholars explain this prescription based on similarity of lexical terms (Śabdasāmyatva). But do these plants have some specific characteristics that qualify them for being used specifically in these Iṣṭis? This research article tries to delve into this in detail.

भारतीयज्ञानप्रणाली शोधकार्याणि च

आर्षज्ञानगर्भाः वेदराशयः। दीर्घकालिकानां संघर्षाणां परिणामेन परम्परायाम् अस्याम् आरोहावरोहः दरीदृश्यते । एतस्मिन् ज्ञानराशौ विधीयमानः श्रमः अनेन संघर्षेण कदाचित्कतया प्रभावाश्रयेण अपि संक्रमितः जातः । तथापि सेयं सनातनी ज्ञानपरम्परा अस्माकं या च यथाकालं जीवनसंघर्षैः विलुण्ठमानानाम् अस्माकं जीवधारिणां पुनर्पुनरपि विकसनाय सामर्थ्यशालिनी वर्तते । भारतीय-उच्चशिक्षायाः ज्ञाननिर्माणस्य उद्देश्यं प्रतिनित्यं समृद्धं स्यात् इति धिया शोधकार्याणि अभीष्टोद्देश्यानि आधारीकृत्य प्रवर्तनीयानि एव । इत्यतः शोधक्षेत्राणां चयनोद्देश्येन लेखनक्रमः अयं संकल्पितः अस्ति ।

Developing the Textbook In the context of learning `HOW TO LEARN’

Indeed with the quickly-changing employment landscape and global ecosystem it is becoming increasingly important that children not only learn but more importantly learn how to learn. Education must thus move towards less content and more towards learning about how to think critically and solve problems how to be creative and multidisciplinary and how to innovate adapt and absorb new material in novel and changing fields. (Introduction NEP 2020)

योगक्षेम-विमर्श

योगक्षेम भारतीय ज्ञान परम्परा का वह प्रबन्धन है । जिसे इन्द्रियजय विनय और विद्या आदि उपकरणो से सुसज्जित होकर अपने कुटुंब-समाज तथा देश के प्रति उत्तरदायित्व एवं लोक-कल्याण की भावना का विकास सुरक्षित है । योगक्षेम ‘कर्म’ के उस वैज्ञानिक दृष्टिकोण को परिभाषित करता है । जिसमें भारतीय परम्परा का सार प्रदर्शित होता है ।

Readiness of Sanskrit Institutions for Digital Marketing

The article argues that Sanskrit institutions should use internes to promote Sanskrit widely. This can be done only when the products and services are delivered online and Google identifies them automatically. Use of Social Media is another important factor to reach the wide spectrum of users. But for this the website should be ‘SEO friendly’. Evaluation is done with the help of online tools. The results are tabulated for getting a bird’s eye view. The article suggests that digital marketing can help Sanskrit Institutions to overcome these barriers and create a positive image and reputation for Sanskrit.

स्मृतिसुमन (आचार्य शिवनारायण शास्त्री)

आचार्य शिवनारायण शास्त्री अपने-आप में एक सम्पूर्ण संस्था थे । वे सिद्ध पुरुष थे । किसी के प्रति ‘द्वेष’ तो न रखते थे पर हाँ ‘राग’ अवश्य ही बहुत ही रखते थे । मित्र ऐसे कि बात-बात पर ‘स्नेह’ टपकता था.... मैंने उन्हें आजीवन केवल दो ही कर्मों में ही लीन पाया.... वह भी निष्काम भाव से... एक, अध्ययन-अध्यापन.. दूसरे, समाज-सेवा । मुझे नहीं लगता कि उनमें कोई दूसरा चिन्तन प्रविष्ट भी हो पाया । वे योगी थे.....

निरुक्त-शास्त्र के उद्भव की पृष्ठभूमि

भाषा, अग्नि और चक्र (चक्का, पहिया) ये तीन वस्तुएँ मनुष्य की अनवरत प्रवृत्त जीवनयात्रा के लिए सर्वाधिक उपयोगी उपकरण सिद्ध हुए हैं । इन तीनों में सर्वाधिक प्राचीन एवं महत्त्वपूर्ण उपकरण है भाषा । अग्नि दैवी वस्तु है, पर उसका उपयोग मनुष्य के हित में स्वेच्छया किया जा सकता है, यह रहस्य भेदन पूर्णतः मनुष्य की अपनी कृति है । चक्र के तो आविर्भाव का पूरा ही श्रेय मनुष्य को प्राप्त है । परन्तु भाषा इस प्रकार आधे रूप में या पूर्ण रूप में मनुष्य का अपने बलबूते से किया आविष्कार नहीं है ।

निर्वचन और निरुक्त शब्दों का इतिहास

जैसा कि आपाततः स्पष्ट प्रतीत होता है निर्वचन और निरुक्त शब्द निर् + वच् से व्युत्पन्न हैं । निर्वचन के अर्थ पर श्रीमद् दुर्गसिंह का कहना है कि परोक्षवृत्ति या अतिपरोक्षवृत्ति शब्द में छुपे हुए अर्थ को निकाल करके, अर्थात् शब्द के सब अवयवों को अलग-अलग करके, कहना निर्वचन कहलाता है । यह तो है यौगिक अर्थ । निर्वचन और निरुक्त शब्द योगरूढ हैं । अर्थात् इनसे केवल छुपे हुए अर्थ को निकालकर कहने का ही भाव नहीं प्रकट होता, अपितु इस प्रकार कहने वाला शास्त्र अर्थ प्रकट होता है । ये दोनों शब्द कब से इस विशिष्ट अर्थ में रूढ हुए ?

‘मृदु शक्ति’ के रूप में संस्कृतशिक्षा

‘कृण्वन्तो विश्वमार्यम्’ (अर्थात् ‘इस विश्व को आर्य-भाव की मानव-स्थली बनाओ।’) ‘शिक्षा जीवन जीने और वर्तमान जीवन तथा जीवन के पश्चात् के समय को समझने की तैयारी है ..... शिक्षा राजनैतिक एवं सामाजिक आवश्यकता है ...... विजय प्राप्ति, शांति का संरक्षण, उन्नत्ति की प्राप्ति, सभ्यता का निर्माण और इतिहास की रचना युद्धभूमि में नहीं वरन् शैक्षिक संस्थानों, संस्कृति के उपजाऊ स्थलों में ही की जा सकती है। अतः शिक्षा को प्रज्ञा प्रदायी के रूप में स्वीकार किया जाता है।’

शास्त्रशिक्षणे गुणवत्तासंवर्धनाय सप्तपदी

भारतीयपरम्परायां धर्माधर्मयो: सदसतो: कर्त्तव्याकर्त्तव्ययो: विवेकं कर्तुं श्रुतिस्मृतिशास्त्रप्रमाण्यन्तरेण नास्त्यन्यच्छरण्यम् अत एव एवं जातीयकं प्रमाणभूतं शास्त्रम् अस्मत्संस्कृते: जीवातुभूतं वरीवर्ति । शास्त्राणि नैकानि सन्ति, तद्यथा – व्याकरणशास्त्रं, निरुक्तशास्त्रं , योगशास्त्रं धर्मशास्त्रं, ज्योतिषशास्त्रं,गणितशास्त्रं, इत्यादीनि । एतेषां शास्त्राणां शिक्षणपरम्परा अतिप्राचीनकालाद् अजस्रम् अनुवर्तते । तत्र शास्त्रशिक्षणेन शास्त्रस्यैषा परम्परा रक्षिता भावति , किञ्चानेन शास्त्रज्ञानेन ऐहिकामुष्मिकफलावाप्तये सौकर्यं भवति अपि च – ज्ञानं मनुजस्य तृतीयं नेत्रम् इति उक्तत्वात् नहि ज्ञानेन सदृशं पवित्रमिह विद्यते

पाणिनीय-सूत्राणां गणितत्वे प्रत्ययचराः

भारतीयज्ञानवाङ्मये द्वयोरपि समानं महत्त्वं विद्यते न केवलं महत्त्वं दृष्ट्या अपितु नियमबद्धत्त्वात् द्वयोः प्रकृतिरपि समाना एव । गणिते यथा नियमानां, सूत्राणाञ्च कारणात् त्रुटेश्वसरो न दीयते तथैव संस्कृते अपि व्याकरणस्य नियमानां, सूत्राणाञ्च प्रभावात् अशुद्धये अवकाशो न विद्यते । अयमेव गुणः द्वयोः प्राणतत्त्वमित्यभिज्ञायते । भारतीयविज्ञानस्य इतिहासे एकं विशिष्टकार्यं, यस्य प्रभावः परवर्ती गणितीयग्रन्थेषु दृष्टः तच्च विशिष्टकार्यं भाषाविज्ञानस्य प्रणेता भगवता पाणिनिना व्याकरणअष्टाध्य्यायी नामकः कश्चन ग्रन्थः संग्रन्थ्य सुसम्पादितम् ।

पाणिनीय-भाषा-विज्ञानम्

सर्वव्यवहारसाधिका मानवं मानवनिर्मात्री मूकजगते शब्दप्रदायिनीयं वाक् यदि नाभविष्यत्तर्हि जगतः कल्पना शिल्पकारस्य मूर्तिमात्रं स्यात् । उच्यते खलु – इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् । यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥ काव्यादर्शः १.४ लोकाय सर्वादौ वाक्प्रदायिका विश्वस्य सम्पन्नतमस्य आदिमग्रन्थस्य भाषा दैवीवाक् संस्कृतम् एव, यतः विश्वस्य प्रथमाक्रिया प्रारब्धा । तथा हि – अनादिनिधना नित्या वागुत्सृष्टा स्वम्भुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ॥ महाभा. शा.पर्व अ. २२४/५५ अनादिनिधनं ब्रह्म शब्दतत्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ वाक्यपदीयम् १.१ ज्ञानराशिः शब्दब्रह्मात्मकः वेदः स्वषडङ्गैः परिपूर्णो वर्तते । षडङ्गानि च शिक्षा, कल्पः, व्याकरणम्, निरुक्तम्, ज्योतिषम्, छन्दः इति ।

नागेशदिशा शक्तिनियामकविचारः

सारांशः – लेखेऽस्मिन् नागेशभट्टदिशा शक्तिनियामकानां संयोगविप्रयोगादीनां विवरणं कृतं वर्तते। अत्र शक्तिनियामकान् सोदाहरणानि भाष्यादिप्रामाण्येन व्याख्याय समीक्ष्य च अयं निष्कर्षः प्रतिपादितोऽस्ति – 1. वस्तुतः अत्र ( नानार्थकेषु ) सामर्थ्यमेव मुख्यं निर्णायकं वर्तते संयोगादयस्तु तद्व्यञ्जकप्रपञ्चाः सन्ति । 2. नागेशेन शक्तिनियामकानां व्याख्याप्रसङ्गे भर्तृहरेः कारिकाद्वयस्य व्याख्यायाम् उदाहरणेषु च किमपि नूतनं स्वोपज्ञं तथ्यं न प्रतिपादितम् । 3. नागेशव्याख्यापरिशीलनेन तथ्यमिदमवगतं भवति यद् नागेशः सर्वत्र पुण्यराजम् अनुकरोति । यत्र पुण्यराजस्य अनुकरणं न वर्तते तत्र काव्यप्रकाशकर्त्तुः मम्मटस्य अनुकरणं कृतं वर्तते ।

ॠग्वेद-संहिता में भाषा-दर्शन

ॠग्वेद-संहिता विषय की दृष्टि से स्तुति-साहित्य है । अतः भाषा-चिन्तन इस का प्रति-पाद्य नहीं है । परन्तु साहित्य की यह एक विशेषता होती है कि यह उन बहुत-सी अन-कही कहानियों को भी कह देता है, जिन्हें कहना शायद वक्‍ता ने भी आवश्यक नहीं समझा हो । भाषा-चिन्तन भी उन्हीं अन-कही कहानियों में से एक है ।

ऋग्वेद-संहिता, प्रथमाष्टक के प्रथम अध्याय की छन्दोमीमाँसा

इस निबन्ध मेँ ऋग्वेदसंहिता के प्रथम अष्टक के अष्टाक्षर गायत्री मेँ निबद्ध १७ और अनुष्टुप छन्द मेँ निबद्ध २ सूक्तों के कुल १९४ मन्त्रों की समीक्षा अक्षरपरिणाह की दृष्टि से की गई है । इस के अतिरिक्त वैश्वामित्र मधुच्छन्दस् के एकमात्र और सूक्त (९.१ ) के दस मन्त्रों की मीमांसा भी इससे उनका अध्ययन पूरा हो जाने की दृष्टि से की गई है।

रसशास्त्रस्य परिप्रेक्ष्ये रसः इति पदस्य अर्थनिरूपणम्

उपनिषदि विद्या द्विविधा उक्ता अस्ति परा अपरा च इति । तत्र पराविद्यया ब्रह्मविद्या आत्मविद्या वा प्रतिपादिता । अनया अक्षरस्य ज्ञानं भवति । न क्षरति इति व्युत्पत्त्या अक्षरेण अविनाशिनः कूटस्थस्य नित्यस्य आत्मनः बोधः भवति । एतस्याः ब्रह्मविद्यायाः लाभः केवलं धर्ममार्गेणैव साध्यते । अस्माकं शरीरम् एव धर्मसाधनस्य कर्मसाधनस्य वा क्षेत्रम् अस्ति । अतः धर्माचरणाय शरीरं सुष्ठु संरक्षणीयम् । यद्यपि इदं शरीरं नश्वरम् अस्ति तथापि अस्य सुष्ठु परिचालनेन अस्माकं भुक्तिः मुक्तिः च इति उभयोः प्राप्तिः संसाध्यते । अस्मिन् जगति शरीरम् अकृत्रिमरूपेण तथा च प्राकृतिकरूपेण संरक्षितुं केवलं रसविद्या एव पर्याप्ता अस्ति । तदर्थम् उच्यते -

वाटिकाविधाने ज्योतिषस्य उपादेयता

वाटिकाविधानम् अथवा उपवनविधानम् एकं महत्त्वपूर्णं सामाजिकं कर्म भवति । भारतीयधर्मशास्त्रे एतत् पूर्त्तकर्मसु एकं भवति । वाटिकायाः अथवा उपवनस्य शोभाः विभिन्न-प्रकारकैः पादपैः भवति, ते पादपाः यथोचिते काले रोपणेन एवं च यथाकालं तेषां सेचनेन ते संवर्धिताः सन्तः यथाकालं फलपुष्पादिभिः समन्विताः भवन्ति इत्यतः वाटिकाविधानसमये अथवा उपवनविधानसमये कालस्य विचारः अवश्यं करणीयः भवति । कालस्य बोधनार्थम् एव ज्योतिषशास्त्रं प्रवर्तितम् ।

‘सर्वं परित्यज्य कृषिं यत्नेन कारयेत्’

अन्नमयः कोशः, प्राणमयः कोशः, मनोमयः कोशः, विज्ञानमयः कोशः एवञ्च आनन्दमयः कोशः मानवीयजीवनस्य विकास-सन्दर्भे तैत्तिरीयोपनिषदि पञ्च-कोशानां चर्चा कृता वर्तते । एषा चर्चा मूलरूपेण मानवस्य सम्पूर्ण-व्यक्तित्वस्य चर्चा एव भासते । स्पष्टमेव यत् एतेषु पञ्चकोशेषु अन्नमयः कोशः एव सर्वेषाम् अन्येषां कोशानाम् आधारः वर्तते । एषः कोशः मूलतः मानवस्य शरीरस्य स्वरूपं स्पष्टीकरोति । अतः शरीरस्य विकासार्थम् अन्नस्य आवश्यकता भवति –

संस्कृतवाङ्मये शिक्षणाधिगमप्रक्रियायाः स्वरूपम्

अध्ययनम्, पठनम्, अधीतिः, अवबोधः, अवगमनम्, अर्जनम् अधिगमनं च इत्येषु सर्वत्र ज्ञानग्रहणस्य प्रक्रिया एव प्रमुखा वर्तते । अथवा एवम् अपि वक्तुं शक्यते यत् अधिगमनादिषु ज्ञानं निहितं तथा ज्ञाने अधिगमनादीनीति । अत एव प्रायः सर्वैरपि भारतीयदर्शनैः ज्ञानग्रहणस्य अधिगमस्य वा कस्याश्चित् विशिष्ट-प्रक्रियायाः निरूपणम् अवश्यम् एव कृतम् । अस्यां प्रक्रियायां मनसः प्रधानभूतं स्थानं वर्तते इति ।

संस्कृतस्य भाषिकविविधता असमीयाभाषायां संस्कृतप्रभावः

‘भाष्’ इति धातोः ‘भाषा’ इति शब्दः निष्पद्यते, यस्यार्थः भवति प्रकाशकरणमिति । ‘भास्’ ‘भाष्’ च धातुद्वयं पृथक्तया वर्तते । भाषया एव सांसारिकः व्यवहारः सम्भवति । अतः कथितम् -

सामवेदे स्तोभ: लक्षणं स्वरूपश्च

सामगाने ऋगतिरिक्तः प्रयुज्यमानः वर्णः स्तोभः कथ्यते। सामवेदस्य लक्षणग्रन्थेषु स्तोभस्य स्वरूपस्य विस्तृतं विवरणं प्राप्यते। सर्वप्रथमं संहि.ब्रा. इत्यस्मिन् स्तोभस्योल्लेखः स्पष्टरूपेणाभवत्। एवञ्च कथितमस्ति यत् स्तोभः साममोनि ऋचि कुत्रापि न भवति। किन्तु सामगाने सर्वत्र प्रवृत्तो भवति। तत्र स्तोभस्य विशेषणस्वरूपे सर्वत्र गताः शब्दस्य प्रयोगः कृतः वर्तते। यस्याभिप्रायोऽपि सायणानुसारं सर्वासु देवतासु व्याप्तं भवितव्यम्। यतो हि स्तोभ सर्वस्यै देवतायै प्रयुक्ते साम्नि दृश्यते।

वेदाङ्गानि : आवश्यकता स्वरूपञ्च

अस्मिन् लेखे वेदानाङ्गां सामान्यः परिचयः प्रतिपाद्यते । एतानि सर्वाण्यपि अङ्गानि वेदस्याध्ययने साहायकानि भवन्ति । एतेषामङ्गानामध्ययनेन भाषाविषये उच्चारणविषये शब्दानां व्युत्पत्तिविषये च ज्ञानं सुदृढं भवति ।

व्याकराणाध्ययनस्य प्रयोजनम्

भाषायाः माध्यमेन एव वयं सर्वविधस्य जागतिकस्य ज्ञानस्य व्यवहारस्य च सम्पादनं कुर्मः । तथा च भाषायां व्याकरणस्य नियमनं भवति । अतः भाषायाः शुद्धं स्वरूपं अवगन्तुं व्यकारणज्ञानम् आवश्यकम् । व्याक्रियन्ते व्युत्पाद्यन्ते असाधुशब्देभ्यः साधुशब्दाः पृथक् क्रियन्ते इति व्याकरणम् । साधुशब्दानां ज्ञानम् एव व्याकरणाध्यनस्य प्रयोजनम् अस्ति । पतञ्जलिविरचिते व्याकरणमहाभाष्ये रक्षोहागमलघ्वसन्देहाः इति व्याकरणाध्ययनस्य प्रयोजनानि उक्तानि । तान्येव अत्र अस्मिन् लेखे विव्रियन्ते ।

कश्चन विलक्षणप्रतिभावान् युवा आर्यभटो नाम

व्याख्याकर्ता मल्लिनाथ-सूरिः यथा महाकवि-कालिदासेन सह सम्बद्धः अस्ति, तद्वत् भास्कराचार्यः (प्रथमः) आर्यभटेन सह सम्बद्धः भवति । अर्थात् आर्यभटेन उक्तानां विषयाणां समुचितं विवरणं भास्कराचार्येण (प्रथमेन) कृतम् आसीत् । ऋते भास्कराचार्यस्य कृतेः, आर्यभटेन उक्ताः केचन विषयाः दुर्बोधाः एव तिष्ठेयुः । अस्य भास्कराचार्यस्य वचसा आर्यभटस्य विषये एवं कथ्यते -

उपनिषत्सु शैक्षिकचिन्तनम्

मनुष्यस्य सर्वाङ्गीणविकासाय महदुपकारिका गुरुकुलपरम्परा । उपनिषदोऽपि इमां गुरुकुलपरम्परां डिण्डिमघोषेण समर्थयन्ति । एतेषु गुरुकुलेषु काले काले यज्ञानुष्ठानानि विद्वद्सम्मेलनानि अपि आयोज्यन्ते स्म । विद्वद्सम्मेलने समागतानां विदूषां विचारः शैक्षिकचिन्तनं दृढयति । सामाजिकता सौहार्दता सौख्यं च अनेन प्रतिपादितं भवति । शीलं, परोपकार:, विनय:, क्षमा, धैर्यम्, अलोभश्चेति विद्याया: उज्ज्वलं फलम् ।

द्रव्याणां कर्मसामर्थ्यम्

आहारद्रव्यं सर्वप्राणिनां पोषकेन्धनम् । जीवनस्य त्रिषु उपस्तम्भेषु आद्यः स्तम्भः आहारः वर्तते । देहधारणं पोषणं च तेन विना असाध्यम् । तद्वत् औषधद्रव्याणि अपि दोषादिकानां शमनं, रोगनिवारणं, स्वास्थ्यस्थापनं च कुर्वन्ति । देहपोषकाः आहाराः तथा रोगनिवारकाणि औषधानि च शरीरे कयाचित् शक्त्या कार्यं कुर्वन्ति । तेषु विद्यमानाः केचन अंशाः शरीरस्थानां दोष-धातु-मलादिकानां पोषणं कर्षणं वा कुर्वन्ति ।

चीनदेशीयं ज्योतिषम्

भारतीयज्योतिषं चीनदेशीयज्योतिषं तथा च पाश्चात्यज्योतिषमिति त्रिविधस्य ज्योतिषस्य व्यवहारस्य आधिक्यम् आधुनिककाले अनुभूयते । ज्योतिषशास्त्रस्य प्रवर्तने अस्य शास्त्रस्य दैनन्दिनव्यवहारे उपयोगिता एव अस्ति ।

वैदिके लौकिके च संस्कृतसाहित्ये पर्यावरणम्

पर्यावरणेन प्रकृत्या सह वा मानवस्य घनिष्ठः सम्बन्धः वर्तते । पर्यावरणं विना जीवनस्य कल्पनाम् अपि कर्तुं न शक्नुमः । जलं, वायुः, पृथ्वी, अग्निः, आकाशः, नद्यः, वनानि, प्राणिनः, पर्वताः, वृक्षलतादयः पर्यावरणीयतत्त्वानि सन्ति ।

नूतनशीक्षानीतेः (NEP 2020) परिप्रेक्ष्ये मूल्यानां विमर्शः

षट्त्रिंशद्वर्षेभ्यः अनन्तरं शिक्षानीतिः परिवर्तिता अस्ति । नूतनशिक्षानीतेः क्रियान्वयनं प्रारब्धम् अस्ति । मूल्यानां सन्दर्भे अस्यां नीतौ विहिता चर्चा न केवलं वर्तमानस्य भारतस्य समृद्ध्यर्थम् अपि तु भविष्यस्य भारतस्य निर्माणार्थम् अपि कृता अस्ति ।

प्राचीन भारत में शिक्षक-शिक्षा

शिक्षक-शिक्षण का रूप’ एक दीर्घ कालिक प्रक्रिया थी। गुरुकुल व्यवस्था के अन्तर्गत गुरुकुल में ही वास करने वाले अनेक अन्तेवासी गुरुकुल में रहते हुए सैद्धान्तिक एवं व्यावहारिक दृष्टि से निरन्तर शिक्षण एवं प्रशिक्षण प्राप्त करते चलते थे। पुनश्च अनेक प्रतिभाशाली अन्तेवासी वहीं रहकर शिक्षक का काम करने लगते थे।

भाषाविज्ञानम् अष्टाध्यायी च

भाषाविज्ञानस्य मूलभूता: चतस्र: शाखा: सन्ति । १.ध्वनिविज्ञानम् Phonetics २.शब्दरूपविज्ञानम् Morphology ३.अर्थविज्ञानम् Semantics ४.वाक्यविज्ञानम् Syntax च । पाणिनीव्याकरणे एतासां चतसृणां शाखानां बहूनि प्रमाणानि विलोक्यन्ते । पाणिनिना भाषास्वरूपं यथायथं परिरक्षितुं परिकरबन्ध: कल्पित: । एतस्मिन् परिकरबन्धे पाणिने: भाषाविज्ञानं स्फुटम् आविर्भूतं तदेतद् सारसंक्षेपेण अस्मिन् शोधपत्रे ईक्षामहे ।

अर्थावबोधन-प्रक्रिया (व्याकरणशास्त्रस्य परिप्रेक्ष्ये)

यदा वयं स्वविचारान् उपस्थापयितुम् आरभामहे तदा शब्दानाम्, शब्देभ्यः जनितानाम् अर्थानाञ्च विचारं मनसि पूर्वं कुर्मः एव । तेन ज्ञायते यत् ‘एषः शब्दः अमुम् अर्थं बोधयति’ इति । अत एव अस्माभिः तादृशानां शब्दानां प्रयोगः क्रियते, अर्थात् अर्थानुगुणं शब्दानां प्रयोगः क्रियते ।

वर्णोच्चारणविज्ञानम्

प्रपञ्चे या कापि भाषा भवतु, सर्वासां भाषाणां वैशिष्ट्यं वर्तते । प्रायः प्रत्येकं भाषायाः वर्णोच्चारणप्रक्रिया एकां भाषाम् अन्यभाषाभ्यः पृथक्करोति । वर्णोच्चारणम् एव शब्दम् अर्थेन सह योजयति । अतः भाषायाः शुद्धप्रयोगार्थम् ईप्सितभावाभिव्यक्त्यर्थं वर्णानां यथास्थानम् उच्चारणम् अत्यावश्यकं भवति । अतः प्रत्येकम् अपि जनः वर्णोच्चारणविज्ञानं जानीयात् । अस्मिन् लेखे भाषायाः तात्पर्यार्थः, वर्णव्यवस्था, उच्चारणस्थानानि, वर्णोद्भवः, अशुद्धोच्चारणेन जायमानाः समस्याः इत्यादयः बिन्दवः चर्चिताः सन्ति ।

आयुर्वेदे ज्योतिषशास्त्रीयाणां शब्दावलीनां प्रयोगः

आयुर्वेदे ‘कालगणना, दिनम्, रात्रिः, अहोरात्रः, पक्षः, मासः, तिथिः, मुहूर्तः, ऋतुः, अयनम्, सौरवर्षः, ग्रहः, नक्षत्रम्, पातः, ग्रहणम्’ इत्यादयः ज्योतिषीयविषयाः अपि यथावश्यकतया प्रयुक्ताः सन्ति । अतः आयुर्वेदस्य विद्यार्थिनां कृते तेषां विषयाणां सम्यक् ज्ञानम् अपेक्षितं भवति । तेषाम् अपेक्षितानां ज्योतिषीयविषयाणां ज्ञानेन विना अभीष्टस्य अर्थस्य अवबोधः भवितुं न अर्हति ।

Tatsama Vocabulary in Modern Bangla Language

The aim of this paper is to show the influence of tatsama i.e. Sanskrit loanwords in modern Bānglā Language. Sanskrit language, however, is considered the mother of all Indian languages and it has rich vocabulary. The tatsama vocabulary belongs to a higher and more erudite register than common words.

अलङ्काराणाम् उद्भवे मनोवैज्ञानिकप्रक्रिया

अलङ्काराणां केवलं बहिरङ्गत्वं स्वीकर्तुं न शक्यते । आलङ्कारिकाणां मतानुसारम् अलङ्काराः न केवलं वाणीं भूषयन्ति अपि तु भावाभिव्यक्तौ सहायकाः अपि भवन्ति । एतेषाम् अलङ्काराणाम् उद्भवे काचित् मनोवैज्ञानिकी प्रक्रिया अस्ति । अस्याः प्रक्रियायाः कल्पना, स्मृतिः, बिम्बप्रतिबम्बभावः, प्रतीकीकरणम् इति एते अंशाः सन्ति । एतेषाम् अंशानां वर्णनं कृत्वा सोदाहरणम् एषा प्रक्रिया अस्मिन् लेखे प्रतिपादिता अस्ति ।

भाषाशिक्षणे व्याकरणस्य योगदानम्

व्याकरणं भाषायाः केवलं नियामकः न, अपितु विश्लेषकः अपि अस्ति । भाषायाः गतिः व्याकरणेन अवरुद्धा न भवति । भाषा व्याकरणेन परिवर्तितापि न भवति । भाषा तु स्वगत्या चलति एव । व्याकरणं तस्याः गत्याः नियामकम् अस्ति, न तु अवरोधकम् । भाषाविज्ञानं व्याकरणं च इति शास्त्रद्वयम् अस्ति । उभयोः कार्यक्षेत्रं भिन्नं भिन्नं वर्तते । द्वे अपि परस्परं सहयोगिनी स्तः । व्याकरणं पदप्रयोगं विचारयति, किन्तु भाषाविज्ञानं पदस्य मूलम्, धातोः अथवा प्रकृत्याः व्युत्पत्तीनां विश्लेषणं करोति । एवं वक्तुं शक्नुमः यत् व्याकरणं भाषायाः मित्रम् अस्ति तां सन्मार्गे चलितुं प्रेरयति ।

शैक्षिकनिहितार्थानां सन्दर्भे बुद्धेः स्वरूपम्

शोधपत्रेऽस्मिन् साङ्ख्यदर्शनानुसारेण बुद्धेः विविधपक्षाणां शैक्षिकपरिप्रेक्ष्ये विवेचनं विहितम् । प्रस्तावनायां कोशाधारितान् बुद्धेः विविधार्थान् प्रदर्श्य निष्कर्षः प्राप्तः यत् सर्वत्रापि बुद्धिशब्दस्य प्रयोगः प्रायः ज्ञानार्थे कृतः वर्तते । अध्यवसायो बुद्धिः अर्थात् अन्तःकरणे यत् विशिष्टविषयकं निश्चयात्मकं ज्ञानं सा एव बुद्धिः । इति साङ्ख्यदर्शनोक्तार्थं विवेच्य धर्म-ज्ञान-वैराग्य-ऐश्वर्यमिति चत्वारः सात्त्विकभेदाः अधर्म-अज्ञान-अवैराग्य-अनेश्वर्यमिति चत्वारः असात्त्विकभेदाः प्रदर्शिताः । साङ्ख्यदर्शने एतेषां विस्तृतं व्याख्यानं वर्तते । धर्मस्वरूपा सात्त्विकबुद्धिः मानवं सदाचरणाय कर्तव्यपालनाय च प्रेरयति ।

उच्चारणसंशोधने पाणिनीयशिक्षायाः योगदानम्

प्रादेशिकभिन्नतायाः कारणात् जनानां वर्णोच्चारणे भेदः दृश्यते । देशप्रभावात् जातस्य अस्य भेदस्य वर्णनं पाणिनिना अपि शिक्षायां कृतम् । “यथा सौराष्ट्रिका नारी तक्रँ इत्यभिधीयते” इति । वर्णानाम् उच्चारणस्य अयं देशगतः भेदः वर्णानां निर्दिष्टस्थानं यावत् न बाधते तावत् दोषः इति वक्तुं न शक्यते । परं यदा एतद् उच्चारणं उक्तस्थानात् अतिरिच्य प्रवर्तते तदा तद् दोषयुक्तं भवति ।

संस्कृत-अनुसन्धाने नवीनक्षेत्राणि

पतञ्जलि:, पाणिनि:, पिङ्गल:, आर्यभट:, चरक; नागार्जुन:, कणाद:, स्टीव जाब्स , बिल गेटस्, न्यूटन, ग्यलिलियो, कोपरनिकस इत्यादय: महान्त: स्वीयप्रतिभाबुद्धिकौशलेन विज्ञानस्य, प्रविधे: अनुसन्धानस्य च नवीनानि क्षेत्राणि उद्घाटितवन्त: ।

शाब्दबोधप्रक्रियायां कारकसम्बन्धविचारः

वाक्यार्थज्ञाने पदपदार्थज्ञानं कारणं भवति इति वैयाकरणानां सिद्धान्तः। शाब्दबोधे कारकस्य एवञ्च विभक्तेः महत्त्वपूर्णं स्थानं भवति। विभक्तिः द्विधा विभज्यते - कारकविभक्तिः कारकेतरविभक्तिः च। कारकसम्बन्धः - पदस्य क्रियया सह यः सम्बन्धः भवति तत् कारकम् इति शब्देन व्यवह्रियते।

शब्दानाम् अर्थस्य अवगमने व्याकरणस्य भूमिका

यः वेदेषु शब्देषु कृतं लोपम्, आगमं आदेशं च जानाति सः एव वेदं सम्यक् रक्षयितुं शक्नोति नान्यः । वस्तुतः यः व्याकरणं न जानाति सः वेदार्थज्ञातुं न समर्थः एव यथा परमे व्योमन् अत्र व्योमन् शब्दः सप्तम्यर्थं बोधयति ।

त्रुटिविश्लेषणम्

‘त्रुटिः’ अध्यापकानां कृते समस्या न अपितु अवसररूपा एका महत्त्वपूर्णा सामग्री इति । आरम्भे त्रुटिविश्लेषणं व्यतिरेकीविश्लेषणस्य प्रक्रियायाः अङ्गत्वेन स्वीकृतं परन्तु भाषाधिगमप्रक्रियायां अस्य स्थानम् अधिकं प्रमुखं स्वतन्त्रं च अस्ति । भाषाध्ययने त्रुटिषु नियन्त्रणम् आवश्यकम् अस्ति ।

आत्मानं नैव जानाति यो न जानाति संस्कृतम्

सांसारिकविषयेषु अनासक्तः सन् मनुष्यः संस्कृतग्रन्थान् अधीत्य सर्वप्रथमम् आत्मनः विषये एव चिन्तयेत् अर्थात् आत्मानम् उद्धरेत् । यतो हि मनुष्यस्य आत्मा एव बन्धुः अस्ति आत्मा एव शत्रुः अस्ति । अस्मिन् लेखे आत्मानं ज्ञातुं संस्कृतं कथम् आवश्यकम् इति प्रतिपादितम् अस्ति ।

आदर्शसंस्कृतशिक्षकः शिक्षिका वा

यः सुमनसा सौम्यचित्तेन सौम्यप्रकारेण संस्कृतं संस्कृतमाध्यमेन पाठयति । परिवेशं संस्कृतमयं कृत्वा छात्रान् छात्राः वा संस्कृतम् अर्जयितुं प्रेरयति । तान्/ताः ‘जागरूकं’ कृत्वा ‘मानवीयं समाजं निर्मातुं’ प्रयत्नशीलः प्रयत्नशीला वा भवति सः/सा एव शिक्षकाणां धुरि स्थित्वा आदर्शमयशिक्षकस्य शिक्षिकायाः वा स्वरूपं प्रदर्शयति ।

महाभाष्यव्याख्यानुसारेण विभक्तिसूत्रविमर्शः

अन्नम्भट्टः शिवरामेन्द्रसरस्वती च इति एतयोः आचार्ययोः विभक्तिविषयकचिन्तने किं साम्यं किं च वैषम्यं वर्तते ? यदि तयोः विभक्तिविषयकावधारणायां किञ्चित् वैषम्यं वर्तते तर्हि तयोः कः आधिक्येन तर्कसङ्गतं युक्तियुक्तं च प्रतिपादनं करोति ?

आयुर्वेददृष्ट्या जीवनस्य स्वरूपम्

सङ्क्षेपेण आयुर्वेदशास्त्रे अस्माकं वैयक्तिकं दैनन्दिनजीवनम्, सामाजिकजीवनं, धार्मिकजीवनम्, आध्यात्मिकजीवनं च वर्णितं वर्तते । अस्माकं सुखकरं हितकरं दीर्घं च आयुः एतैः जीवनस्वरूपैः एव प्रभावितं भवति ।

धर्मशास्त्रोक्तरीत्या राज्ञः इन्द्रियजयः

इन्द्रियाणाम् उपरि विजयप्राप्तिः न कश्चन सामान्यः अकस्मात्साध्यश्च विषयः अपि तु सुदीर्घसमयाभ्यासस्य फलमेव । बहवः मुनयः ऋषयश्च साफल्यद्वारे समागतसत्त्वेऽपि मुहूर्तदुर्बलतया साफल्याद् वञ्चिताः अभवन् ।

सम्बोधनपदौचित्यम्

वाक्ये सम्बोधनपदस्य किञ्चित् विशिष्टम् एव महत्त्वम्। एकस्मिन् पक्षे इदं प्रयोक्तुः मनोदशां ज्ञापयति अन्यस्मिन् च पक्षे बोधयति यत् कस्याम् अवस्थायां कीदृशं सम्बोधनं प्रयुक्तम् अथवा प्रयोक्तव्यम् । श्रीमद्भगवद्गीतायाः एकादशः अध्यायः अस्य तत्त्वस्य एव प्रामाणिकतां प्रमाणयति । ‘कमलपत्राक्ष’ इति सम्बोधनपदम् अस्ति । कमलस्य पत्रे इव (दीर्घे रक्तान्ते परममनोरमे) अक्षिणी यस्य (तव) सः (त्वं) हे कमलपत्राक्ष, अत्र अर्जुनः प्रेमातिशयात् अतिसौन्दर्यकारणात् च भगवतः श्रीकृष्णस्य कृते एतस्य सम्बोधनस्य प्रयोगं करोति ।

संस्कृतशैक्षिकसमस्या : निदानम् उपचारः परामर्शः च

शिक्षा निरन्तरं प्रवाहमाना काचित् प्रक्रिया अस्ति । शिक्षाप्राप्तौ अस्मिन् जगति मानवः एव समर्थः अस्ति इत्यतः मानवः शिक्षया जीवश्रेष्ठत्वं प्राप्नोति । मानवं विना एतत् जगत् अविकसितम् अन्धकारमयं च अभविष्यत् । मानवस्य श्रेष्ठत्वस्य कारणं तु शिक्षा एव ।

भारतीयं मनोविज्ञानम्, भासनाटकचक्रे व्यक्तित्वस्वरूपम्

भारतम् अस्माकं देशः, एषा भूमिः कस्मिंश्चित् कालखण्डे ज्ञानेन संस्कृत्या च जगतीतले ख्यातनामा आसीत् । अस्मिन् एव देशे चतुष्षष्टिकलाः आविर्भूताः । तादृशीभिः ज्ञानसम्पद्भिः भरितं राष्ट्रम् अस्माकं भारतम् ।

संस्कृतप्रत्ययाधारितं सङ्गणकसहानुदेशनम् (छात्राभिवृत्त्युपलब्ध्यो: परिप्रेक्ष्ये)

आदिकालात् एव भारतवर्ष: ज्ञानस्य कोषो वर्तते। यद्यपि ज्ञानस्य विकासचक्रमत्रापि प्रतिक्षणं प्रचाल्यमानमस्ति, तथापि ज्ञानरूपवृक्षस्य बीजमारम्भादेव भारते विद्यमानमासीत्। भारतवर्षे ज्ञानस्य तथा सम्मानमासीत् यदत्र आदिग्रन्थस्य नाम ‘वेद:’ इति विहितम् । वेदस्यार्थ: ज्ञानमिति

संस्कृतशिक्षणसन्दर्भे बहुमाध्यमपुञ्जस्य प्रभावः

सर्वस्यापि अनुसन्धानस्य निष्कर्षाणां, सामान्यीकरणानाञ्च प्रस्तुतीकरणं भवति एव । एतदेकं महत्त्वपूर्णचरणं वर्तते। समस्तानुसन्धानस्य उपयोगितायाः, प्रभाव-शीलतायाश्च मूल्याङ्कनस्य अयमेव आधारः यदनुसन्धाने प्राप्तव्योद्देश्यानाम् अनुरूपेण प्राप्तिरभवत् उत ना? अस्मिन्नध्याये मूलभूतपरिणामाः प्रस्तूयन्ते।

कारकाणामधिगमे रेखीयाभिक्रमस्य प्रभावः

वेदाः सन्त्यानुसन्धातृभिः महर्षिभिरनुभूतस्य परमतत्त्वस्य बोधयितारो भूत्वा भुवि विभान्ति । यत्र प्रत्यक्षस्य न च अनुमानस्य प्रवेशस्तत्रापि ते प्रविशन्ति । एषामेव भारतीयसभ्यता-संस्कृतेश्चाधारमूलानां, शिक्षा वर्तते षडङ्गेषु आद्यमङ्गमत्र । स्वरवर्णाद्युच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते च सा शिक्षेति ।

भारतीयशिक्षापरम्परा

शिक्षणस्य द्विधा प्रवृत्तिः दृश्यते । आधिभौतिकं शिक्षणम् आध्यात्मिकं शिक्षणं च इति । शिक्षायाः उद्देश्यानि पश्यामः चेत् अपि शिक्षायाः द्विधा प्रवृत्तिः दृष्टिपथम् आयाति । सदाचारः, परम्परायाः रक्षणम्, यथार्थस्य ज्ञानस्य प्राप्तिः, मोक्षः इति एतादृशानि शिक्षायाः उद्देश्यानि पश्यामः चेत् एतानि परस्परपूरकाणि सन्ति इति दृश्यते ।

आयुर्वेदस्य भाषा संस्कृतं पठ्यताम्

‘एतादृशाः आयुर्वेदग्रन्थाः अध्येतव्याः’ इति जनानाम् इच्छा भवति एव । किन्तु एतादृशाः आयुर्वेद-ग्रन्थाः संस्कृतेन लिखिताः सन्ति । अतः आयुर्वेदग्रन्थानां भाषायाः अवगमनाय ‘आयुर्वेदस्य भाषा संस्कृतं पठ्यताम्’ इति कश्चन पाठ्यक्रमः संस्कृत-संवर्धन-प्रतिष्ठानेन निर्मितः अस्ति ।

काव्यद्वारा संस्कृतम्

सरलसंस्कृतेन विरचितम् इदम् पुस्तकं ‘काव्यद्वारा संस्कृतम्’ इति उद्देश्यं प्राप्तुं लोकोपकारि भविष्यति इति आशया ‘महाभारतस्य भाषा - संस्कृतम् आस्वाद्यताम्’ इति कश्चन पाठ्यक्रमः संस्कृत-संवर्धन-प्रतिष्ठानेन निर्मितः अस्ति । ‘महाभारतस्य भाषा’ इत्यनेन ‘महाभारतग्रन्थे प्रयुक्तायाः संस्कृतभाषायाः शैली’ इति अभिप्रायः अस्ति ।

गीतायाः भाषा संस्कृतं पठ्यताम्

अस्मिन् पाठ्यक्रमे गीतायां प्रयुक्तायाः संस्कृतभाषायाः पाठनं क्रियते । गीतायां प्रमुखतया समासस्य, सन्धेः, लोट्लकारस्य, लट्लकारस्य, प्रत्ययानाम् अव्ययानां च बाहुल्येन प्रयोगः दृश्यते । अस्मिन् पाठ्यक्रमे प्रमुखतया चत्वारः भागाः सन्ति ।

योगस्य भाषा संस्कृतं पठ्यताम्

भारतीयेषु षड्सु दर्शनेषु महर्षिणा पतञ्जलिना विरचितम् अन्यतमं ‘योगदर्शनम्’ । इदं दर्शनं प्रमुखं स्थानम् आवहति । युज-समाधौ इति धातोः घञ्प्रत्ययेन योगः इति पदं सिद्ध्यति । अतः योगः नाम समाधिः, तन्नाम परमात्मना परमात्मनः साक्षात्कारः अर्थात् ‘अन्तः विद्यमानस्य आत्मतत्त्वस्य परमात्मतत्त्वेन सह योजनम्’ इति ।

वेदान्तस्य भाषा संस्कृतं पठ्यताम्

सुखं प्राप्तुं प्रयतमानाय मनुष्याय एतानि दर्शनानि मार्गं दर्शयन्ति । अत एव जिज्ञासवः मनुष्याः आ बहोः कालात् विभिन्नानां दर्शनानाम् अध्ययने रताः सन्ति । एतेषु दर्शनेषु अन्यतमम् अस्ति वेदान्तदर्शनम् । वेदानाम् अन्तिमः भागः उपनिषद् एव वेदान्तः इति कथ्यते ।

Categories

Previous Research Papers