गौरवं प्राप्यते दानात्, न तु वित्तस्य सञ्चयात् । त्यागाज्जगति पूज्यन्ते, पशुपाषाणपादपाः ॥

  • Journal Issues
  • 2021

Call For Research Paper

प्राचीन भारत में शिक्षक-शिक्षा

Author : Dr. Chand Kiran Saluja
Volume : 3
Issue : 1

शिक्षक-शिक्षण का रूप’ एक दीर्घ कालिक प्रक्रिया थी। गुरुकुल व्यवस्था के अन्तर्गत गुरुकुल में ही वास करने वाले अनेक अन्तेवासी गुरुकुल में रहते हुए सैद्धान्तिक एवं व्यावहारिक दृष्टि से निरन्तर शिक्षण एवं प्रशिक्षण प्राप्त करते चलते थे। पुनश्च अनेक प्रतिभाशाली अन्तेवासी वहीं रहकर शिक्षक का काम करने लगते थे।

भाषाविज्ञानम् अष्टाध्यायी च

Author : Dr. Devdatta Sarode
Volume : 3
Issue : 1

भाषाविज्ञानस्य मूलभूता: चतस्र: शाखा: सन्ति । १.ध्वनिविज्ञानम् Phonetics २.शब्दरूपविज्ञानम् Morphology ३.अर्थविज्ञानम् Semantics ४.वाक्यविज्ञानम् Syntax च । पाणिनीव्याकरणे एतासां चतसृणां शाखानां बहूनि प्रमाणानि विलोक्यन्ते । पाणिनिना भाषास्वरूपं यथायथं परिरक्षितुं परिकरबन्ध: कल्पित: । एतस्मिन् परिकरबन्धे पाणिने: भाषाविज्ञानं स्फुटम् आविर्भूतं तदेतद् सारसंक्षेपेण अस्मिन् शोधपत्रे ईक्षामहे ।

अर्थावबोधन-प्रक्रिया (व्याकरणशास्त्रस्य परिप्रेक्ष्ये)

Author : Dr. Sandeep Dubey
Volume : 3
Issue : 1

यदा वयं स्वविचारान् उपस्थापयितुम् आरभामहे तदा शब्दानाम्, शब्देभ्यः जनितानाम् अर्थानाञ्च विचारं मनसि पूर्वं कुर्मः एव । तेन ज्ञायते यत् ‘एषः शब्दः अमुम् अर्थं बोधयति’ इति । अत एव अस्माभिः तादृशानां शब्दानां प्रयोगः क्रियते, अर्थात् अर्थानुगुणं शब्दानां प्रयोगः क्रियते ।

वर्णोच्चारणविज्ञानम्

Author : Dr. Apurba Sarma
Volume : 3
Issue : 1

प्रपञ्चे या कापि भाषा भवतु, सर्वासां भाषाणां वैशिष्ट्यं वर्तते । प्रायः प्रत्येकं भाषायाः वर्णोच्चारणप्रक्रिया एकां भाषाम् अन्यभाषाभ्यः पृथक्करोति । वर्णोच्चारणम् एव शब्दम् अर्थेन सह योजयति । अतः भाषायाः शुद्धप्रयोगार्थम् ईप्सितभावाभिव्यक्त्यर्थं वर्णानां यथास्थानम् उच्चारणम् अत्यावश्यकं भवति । अतः प्रत्येकम् अपि जनः वर्णोच्चारणविज्ञानं जानीयात् । अस्मिन् लेखे भाषायाः तात्पर्यार्थः, वर्णव्यवस्था, उच्चारणस्थानानि, वर्णोद्भवः, अशुद्धोच्चारणेन जायमानाः समस्याः इत्यादयः बिन्दवः चर्चिताः सन्ति ।

आयुर्वेदे ज्योतिषशास्त्रीयाणां शब्दावलीनां प्रयोगः

Author : Dr. Umakant Tiwari
Volume : 3
Issue : 1

आयुर्वेदे ‘कालगणना, दिनम्, रात्रिः, अहोरात्रः, पक्षः, मासः, तिथिः, मुहूर्तः, ऋतुः, अयनम्, सौरवर्षः, ग्रहः, नक्षत्रम्, पातः, ग्रहणम्’ इत्यादयः ज्योतिषीयविषयाः अपि यथावश्यकतया प्रयुक्ताः सन्ति । अतः आयुर्वेदस्य विद्यार्थिनां कृते तेषां विषयाणां सम्यक् ज्ञानम् अपेक्षितं भवति । तेषाम् अपेक्षितानां ज्योतिषीयविषयाणां ज्ञानेन विना अभीष्टस्य अर्थस्य अवबोधः भवितुं न अर्हति ।

Tatsama Vocabulary in Modern Bangla Language

Author : Pratik Dutta
Volume : 3
Issue : 1

The aim of this paper is to show the influence of tatsama i.e. Sanskrit loanwords in modern Bānglā Language. Sanskrit language, however, is considered the mother of all Indian languages and it has rich vocabulary. The tatsama vocabulary belongs to a higher and more erudite register than common words.

अलङ्काराणाम् उद्भवे मनोवैज्ञानिकप्रक्रिया

अलङ्काराणां केवलं बहिरङ्गत्वं स्वीकर्तुं न शक्यते । आलङ्कारिकाणां मतानुसारम् अलङ्काराः न केवलं वाणीं भूषयन्ति अपि तु भावाभिव्यक्तौ सहायकाः अपि भवन्ति । एतेषाम् अलङ्काराणाम् उद्भवे काचित् मनोवैज्ञानिकी प्रक्रिया अस्ति । अस्याः प्रक्रियायाः कल्पना, स्मृतिः, बिम्बप्रतिबम्बभावः, प्रतीकीकरणम् इति एते अंशाः सन्ति । एतेषाम् अंशानां वर्णनं कृत्वा सोदाहरणम् एषा प्रक्रिया अस्मिन् लेखे प्रतिपादिता अस्ति ।

भाषाशिक्षणे व्याकरणस्य योगदानम्

Author : Vishnu P. Upadhyay
Volume : 3
Issue : 1

व्याकरणं भाषायाः केवलं नियामकः न, अपितु विश्लेषकः अपि अस्ति । भाषायाः गतिः व्याकरणेन अवरुद्धा न भवति । भाषा व्याकरणेन परिवर्तितापि न भवति । भाषा तु स्वगत्या चलति एव । व्याकरणं तस्याः गत्याः नियामकम् अस्ति, न तु अवरोधकम् । भाषाविज्ञानं व्याकरणं च इति शास्त्रद्वयम् अस्ति । उभयोः कार्यक्षेत्रं भिन्नं भिन्नं वर्तते । द्वे अपि परस्परं सहयोगिनी स्तः । व्याकरणं पदप्रयोगं विचारयति, किन्तु भाषाविज्ञानं पदस्य मूलम्, धातोः अथवा प्रकृत्याः व्युत्पत्तीनां विश्लेषणं करोति । एवं वक्तुं शक्नुमः यत् व्याकरणं भाषायाः मित्रम् अस्ति तां सन्मार्गे चलितुं प्रेरयति ।

शैक्षिकनिहितार्थानां सन्दर्भे बुद्धेः स्वरूपम्

Author : Dr. Manmohan sharma
Volume : 3
Issue : 1

शोधपत्रेऽस्मिन् साङ्ख्यदर्शनानुसारेण बुद्धेः विविधपक्षाणां शैक्षिकपरिप्रेक्ष्ये विवेचनं विहितम् । प्रस्तावनायां कोशाधारितान् बुद्धेः विविधार्थान् प्रदर्श्य निष्कर्षः प्राप्तः यत् सर्वत्रापि बुद्धिशब्दस्य प्रयोगः प्रायः ज्ञानार्थे कृतः वर्तते । अध्यवसायो बुद्धिः अर्थात् अन्तःकरणे यत् विशिष्टविषयकं निश्चयात्मकं ज्ञानं सा एव बुद्धिः । इति साङ्ख्यदर्शनोक्तार्थं विवेच्य धर्म-ज्ञान-वैराग्य-ऐश्वर्यमिति चत्वारः सात्त्विकभेदाः अधर्म-अज्ञान-अवैराग्य-अनेश्वर्यमिति चत्वारः असात्त्विकभेदाः प्रदर्शिताः । साङ्ख्यदर्शने एतेषां विस्तृतं व्याख्यानं वर्तते । धर्मस्वरूपा सात्त्विकबुद्धिः मानवं सदाचरणाय कर्तव्यपालनाय च प्रेरयति ।

उच्चारणसंशोधने पाणिनीयशिक्षायाः योगदानम्

Author : Pradeep Paudel
Volume : 3
Issue : 1

प्रादेशिकभिन्नतायाः कारणात् जनानां वर्णोच्चारणे भेदः दृश्यते । देशप्रभावात् जातस्य अस्य भेदस्य वर्णनं पाणिनिना अपि शिक्षायां कृतम् । “यथा सौराष्ट्रिका नारी तक्रँ इत्यभिधीयते” इति । वर्णानाम् उच्चारणस्य अयं देशगतः भेदः वर्णानां निर्दिष्टस्थानं यावत् न बाधते तावत् दोषः इति वक्तुं न शक्यते । परं यदा एतद् उच्चारणं उक्तस्थानात् अतिरिच्य प्रवर्तते तदा तद् दोषयुक्तं भवति ।

Categories

Previous Research Papers