येनात्मा पण्यतां नीतः स एवान्विष्यते जनैः । हस्ती हेमसहस्रेण क्रियते न मृगाधिपैः ॥

  • Journal Issues
  • 2022

Call For Research Paper

अनुक्रमणिका

Volume: 4, Issue- 2, December 2022

आचार्यस्य परिचयः

Author : Shiv Narayan Shastri
Volume : 4
Issue : 2

आचार्यस्य परिचयः

ॠग्वेद-संहिता में भाषा-दर्शन

Author : Shiv Narayan Shastri
Volume : 4
Issue : 2

ॠग्वेद-संहिता विषय की दृष्टि से स्तुति-साहित्य है । अतः भाषा-चिन्तन इस का प्रति-पाद्य नहीं है । परन्तु साहित्य की यह एक विशेषता होती है कि यह उन बहुत-सी अन-कही कहानियों को भी कह देता है, जिन्हें कहना शायद वक्‍ता ने भी आवश्यक नहीं समझा हो । भाषा-चिन्तन भी उन्हीं अन-कही कहानियों में से एक है ।

ऋग्वेद-संहिता, प्रथमाष्टक के प्रथम अध्याय की छन्दोमीमाँसा

Author : Shiv Narayan Shastri
Volume : 4
Issue : 2

इस निबन्ध मेँ ऋग्वेदसंहिता के प्रथम अष्टक के अष्टाक्षर गायत्री मेँ निबद्ध १७ और अनुष्टुप छन्द मेँ निबद्ध २ सूक्तों के कुल १९४ मन्त्रों की समीक्षा अक्षरपरिणाह की दृष्टि से की गई है । इस के अतिरिक्त वैश्वामित्र मधुच्छन्दस् के एकमात्र और सूक्त (९.१ ) के दस मन्त्रों की मीमांसा भी इससे उनका अध्ययन पूरा हो जाने की दृष्टि से की गई है।

रसशास्त्रस्य परिप्रेक्ष्ये रसः इति पदस्य अर्थनिरूपणम्

Author : Abhisek Mukherjee
Volume : 4
Issue : 2

उपनिषदि विद्या द्विविधा उक्ता अस्ति परा अपरा च इति । तत्र पराविद्यया ब्रह्मविद्या आत्मविद्या वा प्रतिपादिता । अनया अक्षरस्य ज्ञानं भवति । न क्षरति इति व्युत्पत्त्या अक्षरेण अविनाशिनः कूटस्थस्य नित्यस्य आत्मनः बोधः भवति । एतस्याः ब्रह्मविद्यायाः लाभः केवलं धर्ममार्गेणैव साध्यते । अस्माकं शरीरम् एव धर्मसाधनस्य कर्मसाधनस्य वा क्षेत्रम् अस्ति । अतः धर्माचरणाय शरीरं सुष्ठु संरक्षणीयम् । यद्यपि इदं शरीरं नश्वरम् अस्ति तथापि अस्य सुष्ठु परिचालनेन अस्माकं भुक्तिः मुक्तिः च इति उभयोः प्राप्तिः संसाध्यते । अस्मिन् जगति शरीरम् अकृत्रिमरूपेण तथा च प्राकृतिकरूपेण संरक्षितुं केवलं रसविद्या एव पर्याप्ता अस्ति । तदर्थम् उच्यते -

वाटिकाविधाने ज्योतिषस्य उपादेयता

Author : Dr. Umakant Tiwari
Volume : 4
Issue : 2

वाटिकाविधानम् अथवा उपवनविधानम् एकं महत्त्वपूर्णं सामाजिकं कर्म भवति । भारतीयधर्मशास्त्रे एतत् पूर्त्तकर्मसु एकं भवति । वाटिकायाः अथवा उपवनस्य शोभाः विभिन्न-प्रकारकैः पादपैः भवति, ते पादपाः यथोचिते काले रोपणेन एवं च यथाकालं तेषां सेचनेन ते संवर्धिताः सन्तः यथाकालं फलपुष्पादिभिः समन्विताः भवन्ति इत्यतः वाटिकाविधानसमये अथवा उपवनविधानसमये कालस्य विचारः अवश्यं करणीयः भवति । कालस्य बोधनार्थम् एव ज्योतिषशास्त्रं प्रवर्तितम् ।

‘सर्वं परित्यज्य कृषिं यत्नेन कारयेत्’

Author : Ram Sharma
Volume : 4
Issue : 2

अन्नमयः कोशः, प्राणमयः कोशः, मनोमयः कोशः, विज्ञानमयः कोशः एवञ्च आनन्दमयः कोशः मानवीयजीवनस्य विकास-सन्दर्भे तैत्तिरीयोपनिषदि पञ्च-कोशानां चर्चा कृता वर्तते । एषा चर्चा मूलरूपेण मानवस्य सम्पूर्ण-व्यक्तित्वस्य चर्चा एव भासते । स्पष्टमेव यत् एतेषु पञ्चकोशेषु अन्नमयः कोशः एव सर्वेषाम् अन्येषां कोशानाम् आधारः वर्तते । एषः कोशः मूलतः मानवस्य शरीरस्य स्वरूपं स्पष्टीकरोति । अतः शरीरस्य विकासार्थम् अन्नस्य आवश्यकता भवति –

संस्कृतवाङ्मये शिक्षणाधिगमप्रक्रियायाः स्वरूपम्

Author : Dr. Manmohan sharma
Volume : 4
Issue : 2

अध्ययनम्, पठनम्, अधीतिः, अवबोधः, अवगमनम्, अर्जनम् अधिगमनं च इत्येषु सर्वत्र ज्ञानग्रहणस्य प्रक्रिया एव प्रमुखा वर्तते । अथवा एवम् अपि वक्तुं शक्यते यत् अधिगमनादिषु ज्ञानं निहितं तथा ज्ञाने अधिगमनादीनीति । अत एव प्रायः सर्वैरपि भारतीयदर्शनैः ज्ञानग्रहणस्य अधिगमस्य वा कस्याश्चित् विशिष्ट-प्रक्रियायाः निरूपणम् अवश्यम् एव कृतम् । अस्यां प्रक्रियायां मनसः प्रधानभूतं स्थानं वर्तते इति ।

संस्कृतस्य भाषिकविविधता असमीयाभाषायां संस्कृतप्रभावः

Author : Dr. Apurba Sarma
Volume : 4
Issue : 2

‘भाष्’ इति धातोः ‘भाषा’ इति शब्दः निष्पद्यते, यस्यार्थः भवति प्रकाशकरणमिति । ‘भास्’ ‘भाष्’ च धातुद्वयं पृथक्तया वर्तते । भाषया एव सांसारिकः व्यवहारः सम्भवति । अतः कथितम् -

सामवेदे स्तोभ: लक्षणं स्वरूपश्च

Author : Ashish Mishra
Volume : 4
Issue : 2

सामगाने ऋगतिरिक्तः प्रयुज्यमानः वर्णः स्तोभः कथ्यते। सामवेदस्य लक्षणग्रन्थेषु स्तोभस्य स्वरूपस्य विस्तृतं विवरणं प्राप्यते। सर्वप्रथमं संहि.ब्रा. इत्यस्मिन् स्तोभस्योल्लेखः स्पष्टरूपेणाभवत्। एवञ्च कथितमस्ति यत् स्तोभः साममोनि ऋचि कुत्रापि न भवति। किन्तु सामगाने सर्वत्र प्रवृत्तो भवति। तत्र स्तोभस्य विशेषणस्वरूपे सर्वत्र गताः शब्दस्य प्रयोगः कृतः वर्तते। यस्याभिप्रायोऽपि सायणानुसारं सर्वासु देवतासु व्याप्तं भवितव्यम्। यतो हि स्तोभ सर्वस्यै देवतायै प्रयुक्ते साम्नि दृश्यते।

वेदाङ्गानि : आवश्यकता स्वरूपञ्च

Author : Vishnu P. Upadhyay
Volume : 4
Issue : 2

अस्मिन् लेखे वेदानाङ्गां सामान्यः परिचयः प्रतिपाद्यते । एतानि सर्वाण्यपि अङ्गानि वेदस्याध्ययने साहायकानि भवन्ति । एतेषामङ्गानामध्ययनेन भाषाविषये उच्चारणविषये शब्दानां व्युत्पत्तिविषये च ज्ञानं सुदृढं भवति ।

व्याकराणाध्ययनस्य प्रयोजनम्

Author : Mahdav Joshi
Volume : 4
Issue : 2

भाषायाः माध्यमेन एव वयं सर्वविधस्य जागतिकस्य ज्ञानस्य व्यवहारस्य च सम्पादनं कुर्मः । तथा च भाषायां व्याकरणस्य नियमनं भवति । अतः भाषायाः शुद्धं स्वरूपं अवगन्तुं व्यकारणज्ञानम् आवश्यकम् । व्याक्रियन्ते व्युत्पाद्यन्ते असाधुशब्देभ्यः साधुशब्दाः पृथक् क्रियन्ते इति व्याकरणम् । साधुशब्दानां ज्ञानम् एव व्याकरणाध्यनस्य प्रयोजनम् अस्ति । पतञ्जलिविरचिते व्याकरणमहाभाष्ये रक्षोहागमलघ्वसन्देहाः इति व्याकरणाध्ययनस्य प्रयोजनानि उक्तानि । तान्येव अत्र अस्मिन् लेखे विव्रियन्ते ।

Categories

Previous Research Papers