येनात्मा पण्यतां नीतः स एवान्विष्यते जनैः । हस्ती हेमसहस्रेण क्रियते न मृगाधिपैः ॥

मान्याः अनुसन्धातारः

संस्कृत-संवर्धन-प्रतिष्ठानेन ‘संवर्धिनी’ नाम्ना ई-शोधपत्रिका प्रकाश्यते । अस्यां शोधपत्रिकायां भारतीयशिक्षणपद्धतिः, भाषाविज्ञानम्, संस्कृतशिक्षणसंसाधनानि इति एतादृशान् विषयान् अधिकृत्य लेखाः प्रकाश्यन्ते । जूनमासस्य प्रकाश्यमानायाः ‘संवर्धिनी’ इति ई-शोधपत्रिकायाः कृते प्रारम्भिक-बाल्यावस्था-संरक्षणं तथा शिक्षा (ECCE) अधोनिर्दिष्टान् विषयान् अधिकृत्य शोधपत्राणि सादरम् आमन्त्र्यन्ते ।

सम्भावितशोधक्षेत्राणि -

  1. प्रारम्भिक-बाल्यावस्थां भाषाशिक्षणम्
  2. प्रारम्भिक-बाल्यावस्थायाः शिक्षणशास्त्रम्
  3. प्रारम्भिक-बाल्यावस्थायाः मनोवैज्ञानिकसिद्धान्ताः
  4. भारतीयज्ञानपरम्परायाम् प्रारम्भिक-बाल्यावस्था-संरक्षणं तथा शिक्षा (ECCE)
  5. भारतीयभाषासु प्रारम्भिक-बाल्यावस्था-शिक्षायाः स्थितिः
  6. प्रारम्भिक-बाल्यावस्थायाः संरक्षण-शिक्षयोः भारतीयपरिप्रेक्ष्ये शोधसम्भावना
  7. प्रारम्भिक-बाल्यावस्थायाः शिक्षायां भारतीयक्रीडानां प्रभावः
  8. प्रादेशिक-क्रीडासु निहितानि शैक्षिकतत्त्वानि
  9. प्रारम्भिक-बाल्यावस्थायाः संरक्षणस्य शास्त्रोक्तोपायाः
  10. प्रारम्भिक-बाल्यावस्थायां गतिविध्यात्मक-शिक्षणस्य भूमिका
  11. शिक्षकप्रशिक्षणस्य स्वरूपम् (प्रारम्भिक-बाल्यावस्थायाः संरक्षण-शिक्षयोः विशेषसन्दर्भे)
  12. बालानां शैक्षिकविकासस्य सन्दर्भे 19 तमायाः शताब्द्याः 20 तमायाः च शताब्द्याः पाठ्यक्रमस्य तुलनात्मकम् अध्ययनम् । (प्रथमकक्ष्यायाः पञ्चमकक्ष्या-पर्यन्तम्)
  13. गुणवत्तापूर्ण-प्रारम्भिक-बाल्यावस्थायाम् अभिभावकानां जीवनशैल्याः प्रभावः भवन्तः उपरोक्तेषु सम्भावितशोधविषयेषु कमपि विषयमधिकृत्य शोधपत्रं प्रेषयितुं शक्नुवन्ति ।


शोधपत्रलेखार्थं निर्देशाः –

  • शोधपत्रम् उपरोक्तसम्भावितविषयेषु कमपि विषयम् अधिकृत्य लिखितं स्यात् ।
  • विषयेषु शोधानुकूलं परिवर्तनं कर्तुं शक्यते ।
  • शोधपत्रं सरलमानकभाषया (संस्कृतं, हिन्दी, English) लिखितं स्यात् ।
  • शोधपत्रं १५००-२००० पदात्मकं स्यात् ।
  • शोधपत्रं स्वकीयं मौलिकं च स्यात् ।
  • शोधपत्रं पूर्वम् अन्यपत्रिकासु प्रकाशितं न स्यात् ।
  • शोधपत्रम् अन्यपत्रिकासु प्रकाशनाय प्रेषितं न स्यात् ।
  • शोधपत्रम् आवश्यकैः सन्दर्भैः युक्तः स्यात् ।
  • शोधकार्यचौर्यम् अवरोद्धुं विशिष्टस्य मृदुलोपागमस्य (सॉफ्टवेयर) प्रयोगः क्रियते ।
  • समीक्षणसमितिद्वारा चितानां शोधपत्राणां प्रकाशनं भविष्यति ।
  • शोधपत्रस्य प्रकाशने समीक्षणसमितेः निर्णयः अन्तिमः अस्ति ।
  • शोधपत्रालेखस्य स्वरूपं यथा निर्दिष्टं तथैव अनुकरणीयम् ।
  • अस्माकं सम्पूर्णप्रक्रिया ऑनलाइन-द्वारा भवति ।
  • शोधपत्रप्रेषणस्य अन्तिमः दिनाङ्कः – 15-06-2024

लेखननिर्देशाः

  • Paper – A4, line spacing – 1.15
  • अक्षरविन्यासः – Unicode; Font size - 18 (Kokila)
  • शोधपत्रे अनुसन्धातुः नाम, शिक्षा, पदम्, स्थानं, दूरवाणीसङ्ख्या, mail-id, च भवेत् ।

शोधपत्रालेखस्य स्वरूपम्

  • शोधपत्रस्य शीर्षकम्
  • सारांशः
  • कूटशब्दाः
  • प्रस्तावना
  • शोधकार्यविवरणम्
  • निष्कर्षः
  • सन्दर्भग्रन्थानुक्रमणिका अकारादिक्रमेण (लेखकः (आदौ उपनाम, नाम), ग्रन्थनाम(स्थूलाक्षरैः), प्रकाशकः, प्रकाशनवर्षम्)
  • अन्तर्जालसन्दर्भः – उदा.-www.google.com – दिनाङ्कः 31/12/2020 समयः 10:20AM

अन्तर्जालपुटम् - https://samvardhini.in/

सङ्केतः – samvardhini.spf@gmail.com

Dear scholars,

   ‘SAMVARDHINI’ a bi-yearly E-Research Journal is published by Samskrit Promotion Foundation, New Delhi. Research papers on Linguistics, Bharatiya Shiksha, Language tools, Indian Knowledge Systems are published regularly.
   Topic for the upcoming Journal is on “Early Childhood Care and Education (ECCE)”. Few indicative topics are listed below and Research Papers are invited for publication in the upcoming SAMVARDHINI to be published in June 2024.

Areas of Research

  1. Early Childhood Language Education.
  2. Pedagogy for Early Childhood Education.
  3. Psychological theories of Early Childhood.
  4. Early Childhood Care and Education (ECCE) in Indian knowledge systems.
  5. Early Childhood Education in different regions or Indian-languages.
  6. Scope of Research in ECCE based on Indian perspectives.
  7. Early Childhood Education and Indian Games & Toys
  8. Educational components in regional sports and games.
  9. Early Childhood Care from Shastras.
  10. Role of activity-based learning in early childhood.
  11. Teachers’ Training, in special reference to ECCE
  12. Comparative study of syllabi of 19th & 20th centuries with reference to ECCE (up to standard 5)
  13. Effect of parents’ lifestyle & changes in social setup on qualitative early childhood.

You are requested to send the research paper on any of the suggested topics or your own.

Directions for research paper

  • The research paper should be on the main theme of the Journal.
  • The research paper should be in Simple Standard Language (Samskrit, Hindi or English).
  • The research paper should contain 1500 – 2000 words.
  • The research paper should be own and original contribution of the author.
  • The research paper should not have been published or submitted earlier in/for any other journal.
  • The research paper should be supported with proper references.
  • Special software will be used to check and prohibit the plagiarism.
  • The research papers selected by the review board will be published.
  • The decision of the review board is final.
  • The research paper should be according to the mentioned format.
  • From submission to publication, all processes will be done only through online.
  • Last date to submit the research paper is 15-06-2024.

Instructions for the research paper

  • Size of the paper – A4
  • Line spacing – 1.15
  • Font – Times New Roman (for English), Kokila (for Devanagari)
  • Font Size – 12 (for English), 18 (for Devanagari)
  • The research paper should contain Name of the researcher, Highest Education, Designation, Affiliated Institution, Place, Phone No. and Email ID

Format of research paper

  • Title of the research paper
  • Abstract
  • Keywords
  • Introduction
  • Research work
  • Conclusion
  • Bibliography in alphabetical order (Name of the Author (with surname first), Title of the book (in bold letters), Publisher, Year of Publication)
  • Format for Website reference – example – www.google.com – Date: 31/12/2020, Time: 10:20 AM

Contact Details:

Website - https://samvardhini.in/

Email ID – samvardhini.spf@gmail.com