सत्स्त्रिया रक्ष्यते गृहम् ।

  • CURRENT ISSUE

Call For Research Paper

कुट्टकगणितद्वारा रविमन्दोच्चभगणोपपत्तिप्रदर्शनम्

Author : GIRISHA BHAT B
Volume : 5
Issue : 2

हेतुवादपुरस्सरं वस्तुस्थापनमेव उपपत्तिः । इह गणितस्कन्धे उपपत्तिमानेव आगमः प्रमाणम् । अतः उपपत्त्या ये भगणाः सिद्ध्यन्ति ते एव ग्राह्याः । रविचन्द्रादीनां ग्रहाणाम् भगणान् वयं वेधद्वारा एव उपपादयितुं शक्नुमः । किन्तु मन्दोच्चादीनां तु अनेकैः वर्षशतैः एको भगणः पूर्यते । मनुष्यस्य आयुः अधिकाधिकं शतवर्षमितं वा ततोऽपि किञ्चिदधिकं वा भवितुमर्हति । अत एव मन्दोच्चादीनां भगणानां वेधं कर्तुं मनुष्येण न शक्‍यते । अतः मन्दोच्चादीनां भगणोपपत्तिप्रदर्शनार्थं कुट्टकविधिः गणकैः आश्रितः । सिद्धान्तशिरोमणिग्रन्थे ग्रहगणिताध्याये मध्यमाधिकारे कालमानाध्याये भास्कराचार्येण कुट्टकगणितद्वारा रविमन्दोच्चभगणोपपत्तिं कथं प्रदर्शयितुं शक्‍यते इति प्रतिपादितमस्ति । तं च क्रमं गणितरूपेण शोधपत्रेऽस्मिन् निरूप्यते ।

श्रीमद्भागवतमहापुराणान्तर्गतमङ्गलपद्यत्रयस्य सामासिकविमर्शः

Author : Dr. Roop Lal Sharma
Volume : 5
Issue : 2

निगमकल्पतरोर्गलितफलभूतं श्रीमद्भागवतमेकतः परमभक्तैरास्वाद्यं वर्तते । अपरश्च विद्वद्भिरपि संसेव्यं विद्यते तद्यथा – विद्यावतां भागवते परीक्षा’ अस्य श्रीमद्भागवतशास्त्रस्य वैशिष्ट्यमनेनैव स्पष्टं भवति यदाधुनिकेऽस्मिन् परिवेशेऽपि सर्वत्र एतत्कथामन्दाकिनी प्रवहन्ति दृश्यते । तथैव विद्वान्सोऽपि विविधटीकाप्रणयनेन निरन्तरमस्य महाग्रन्थस्य ग्रन्थिभेदनं कृतवन्तः । यद्यपि विद्वद्भिः टीकाकारैश्चेदं शास्त्रमधिकृत्य व्याकरणशास्त्रदृष्ट्यापि सुबहुप्रतिपादितं तथापि विद्वान्सः किमपि नूतनं स्फोरयितुं शब्दशास्त्रीयं चिन्तनमत्रानारतं कुर्वन्त्येव । श्रीमद्भागवतशास्त्रस्य प्रारम्भिकाणि मङ्गलपद्यान्यत्यन्तमेव सरसानि भावपूर्णानि च वर्तन्ते । दार्शनिकदृष्ट्यापि विद्वद्भिर्मङ्गलपद्यपरिशीलनं विधीयते । यथाऽस्माभिः पूर्वमपि निर्दिष्टं यद् व्याकरणशास्त्रस्य विविधानि तत्त्वानि नवनवार्थानुसन्धाने विशिष्टां भूमिकां निर्वहन्ति तस्मादेव अस्माभिरत्र प्रारम्भिकमङ्गलपद्यत्रयस्य समासशास्त्रीयं परिशीलनं विधीयते। अत्रेदमुल्लेखनीयं यच्छलोकघटकीभूतानां पद्यानां विग्रहप्रकारोऽपि नूतनार्थानुसन्धाने महत्त्वपूर्णां भूमिकां निर्वहति ।

प्राचीनभारते गुरुकुलशिक्षायाः महत्त्वम्

Author : Vishnu P. Upadhyay
Volume : 5
Issue : 2

येन केन प्रकारेण उदरपूर्तिः मानवस्य उद्देश्यं नास्ति । आहार-निद्रा-भय-मैथुनादयः क्रियाकलापाः पशुप्राणिषु अपि प्राप्यन्ते एव येन केनापि प्रकारेण आहारप्राप्तिः तेषाम् उद्देश्यं भवति । किन्तु मानवस्य तथा नास्ति मानवस्य उद्देश्यं मोक्षप्राप्तिः अस्ति । अतः मोक्षप्राप्तिनिमित्तं सात्त्विकभावनया गुरुकुले गुरोः समीपे उपविश्य अध्ययनं तपोयुक्तजीवनं च आवश्यकमिति कारणेन ज्ञायते यत् गुरुकुलशिक्षायाः महत्त्वम् अत्यधिकमस्ति ।

Vaiśeṣika Darśana as an ancient source of Physical Properties of the substances

Author : Manisha Puranik
Volume : 5
Issue : 2

We can find many scientific terms in ancient Indian Literature and Darśanas are mainly among them. Six Darśanas are famous for their philosophy. From these Darśanas the Vaiśeṣika Darśana is mainly related to physics. The philosophy in this Darśana is very much similar to modern scientific concepts. Six padārthas (Dravya Guṇa Karma Sāmānya Viśeṣa and Samvāya) are used in Vaiśeṣika Darśana to classify all known objects. Among those is the Guṇa which is divided into three categories solids liquids and gases which are comparable to the physical properties in use today. The current paper aims to establish a correlation between the notions of liquid and liquidity found in select texts from the Vaiśeṣika Darśana tradition and those notions recognised by contemporary science.

Pecularities of Śara and Vibhīdaka with special reference to Śrauta sacrifices

Author : Akalpita Sapre
Volume : 5
Issue : 2

Usually the grass used as base while setting a sacrificial fire is ‘Kuśa’ and ‘Idhma’ is made from the wood of Palāśa and Khaira trees. However all the Abhicārātamaka Iṣṭis have been prescribed by the Śruti to use ‘Śara’ grass and ‘Vibhīdaka’ wood respectively for these purposes. The Śrauta literature also clearly bans the use of ‘Śara’ and ‘Vibhīdaka’ in any other religious rites. Why are then these prescribed for the Abhicāra? Many scholars explain this prescription based on similarity of lexical terms (Śabdasāmyatva). But do these plants have some specific characteristics that qualify them for being used specifically in these Iṣṭis? This research article tries to delve into this in detail.

भारतीयज्ञानप्रणाली शोधकार्याणि च

Author : Dr. Satya Dev
Volume : 5
Issue : 2

आर्षज्ञानगर्भाः वेदराशयः। दीर्घकालिकानां संघर्षाणां परिणामेन परम्परायाम् अस्याम् आरोहावरोहः दरीदृश्यते । एतस्मिन् ज्ञानराशौ विधीयमानः श्रमः अनेन संघर्षेण कदाचित्कतया प्रभावाश्रयेण अपि संक्रमितः जातः । तथापि सेयं सनातनी ज्ञानपरम्परा अस्माकं या च यथाकालं जीवनसंघर्षैः विलुण्ठमानानाम् अस्माकं जीवधारिणां पुनर्पुनरपि विकसनाय सामर्थ्यशालिनी वर्तते । भारतीय-उच्चशिक्षायाः ज्ञाननिर्माणस्य उद्देश्यं प्रतिनित्यं समृद्धं स्यात् इति धिया शोधकार्याणि अभीष्टोद्देश्यानि आधारीकृत्य प्रवर्तनीयानि एव । इत्यतः शोधक्षेत्राणां चयनोद्देश्येन लेखनक्रमः अयं संकल्पितः अस्ति ।

Developing the Textbook In the context of learning `HOW TO LEARN’

Author : Dr. Parul Singh
Volume : 5
Issue : 2

Indeed with the quickly-changing employment landscape and global ecosystem it is becoming increasingly important that children not only learn but more importantly learn how to learn. Education must thus move towards less content and more towards learning about how to think critically and solve problems how to be creative and multidisciplinary and how to innovate adapt and absorb new material in novel and changing fields. (Introduction NEP 2020)

योगक्षेम-विमर्श

Author : Dr. Meera Dubey
Volume : 5
Issue : 2

योगक्षेम भारतीय ज्ञान परम्परा का वह प्रबन्धन है । जिसे इन्द्रियजय विनय और विद्या आदि उपकरणो से सुसज्जित होकर अपने कुटुंब-समाज तथा देश के प्रति उत्तरदायित्व एवं लोक-कल्याण की भावना का विकास सुरक्षित है । योगक्षेम ‘कर्म’ के उस वैज्ञानिक दृष्टिकोण को परिभाषित करता है । जिसमें भारतीय परम्परा का सार प्रदर्शित होता है ।

Readiness of Sanskrit Institutions for Digital Marketing

Author : Vinod Kumar
Volume : 5
Issue : 2

The article argues that Sanskrit institutions should use internes to promote Sanskrit widely. This can be done only when the products and services are delivered online and Google identifies them automatically. Use of Social Media is another important factor to reach the wide spectrum of users. But for this the website should be ‘SEO friendly’. Evaluation is done with the help of online tools. The results are tabulated for getting a bird’s eye view. The article suggests that digital marketing can help Sanskrit Institutions to overcome these barriers and create a positive image and reputation for Sanskrit.

Categories

Previous Research Papers