गौरवं प्राप्यते दानात्, न तु वित्तस्य सञ्चयात् । त्यागाज्जगति पूज्यन्ते, पशुपाषाणपादपाः ॥

प्रक्रिया –

आदौ लेखकत्वेन पञ्जीकरणं कर्तव्यम्
पञ्जीकरणानन्तरं प्रवेशः (Login) करणीयः
स्वस्य वृत्तपृष्ठे Submit Paper इत्यत्र शोधपत्रस्य PDF तथा Word file समर्पणीयम्


शोधलेखार्थं निर्देशाः –

शोधलेखः उक्तविषयेषु कमपि एकं विषयम् अधिकृत्य लिखितः स्यात् ।
लेखः सरलमानकसंस्कृतेन लिखितः स्यात्
शोधलेखः १५००-२००० शब्दात्मकः स्यात् ।
शोधलेखः स्वकीयः स्यात् ।
शोधलेखः पूर्वम् अन्यपत्रिकायाम् अप्रकाशितः स्यात् ।
शोधलेखः अन्यपत्रिकार्थं प्रकाशनाय प्रेषितः न स्यात् ।
शोधलेखः आवश्यकैः सन्दर्भैः युक्तः स्यात् ।
समीक्षणसमितिद्वारा चितानां लेखानां प्रकाशनं भविष्यति ।
शोधलेखस्य प्रकाशने समीक्षणसमितेः निर्णयः अन्तिमः अस्ति ।

लेखस्य स्वरूपम्

शोधशीर्षकम्
सारांशः
प्रस्तावना
लेखः
सन्दर्भग्रन्थानुक्रमणिका अकारादिक्रमेण (लेखकः (आदौ उपनाम, नाम), ग्रन्थनाम(स्थूलाक्षरैः), प्रकाशकः, प्रकाशनवर्षम्)
अन्तर्जालसन्दर्भः – उदा.-www.google.com समयः – 31/12/2020 : 10:20AM

Process –

First register yourself as an author.
After registration, Login with your credentials.
Upload your article / research paper in word and pdf format by clicking ‘ Submit Paper’ in your profile.


Guidelines for article :- –

The article should be based on any of the above-mentioned topics.
The Article should be written in Saral–Manak-Samskrit.
The text should be about 1500-2000 words.
The article should be based on the author's original research and contribution.
The article should not have been published elsewhere, as well as has not been considered for publication elsewhere.
The article should have relevant references.
Only those articles which are reviewed by the committee would be considered for publication.
All the decisions related to publication would be final by the committee.

Format of the article :-

Title of the article
Abstract
Introduction
Main text
References in alphabetical order (Author’s name (first surname followed by name), Book's name (in bold and italics), publisher and year of publication)
Website – (Ex.www.google.com. Visited On 31/12/2020 Time: 10:20AM)

लेखननिर्देशाः :-

  • Paper – A4, line spacing – 1.15
  • अक्षरविन्यासः – Unicode
    • Sanskrit & Hindi – Font Name: Kokila, Font Size: 18
    • English – Font Name: Times New Roman, Font Size: 12
  • शोधपत्रे अनुसन्धातुः नाम, शिक्षा, पदम्, स्थानं, दूरवाणीसङ्ख्या, mail-id, च भवेत् ।


संस्कृत-संवर्धन-प्रतिष्ठानम्
दिल्ली

Formatting guidelines :-

  • Paper – A4, line spacing – 1.15
  • Font format – Unicode;
    • Sanmskritam & Hindi – Font Name: Kokila, Font Size: 18
    • English – Font Name: Times New Roman, Font Size: 12
  • The research paper should contain the Name, Education, Designation, Address, Phone No and Email ID of the scholar.


Samskrit Promotion Foundation
Delhi