दानपरीक्षा च दुर्भिक्षे ।

Samvardhini

My Profile
  • ramanmishra869@gmail.com
  • Assistant professor
  • Central Sanskrit University

संस्कृतशिक्षणसन्दर्भे बहुमाध्यमपुञ्जस्य प्रभावः

Author : Dr. Raman Mishra
Volume : 1
Issue : 1

सर्वस्यापि अनुसन्धानस्य निष्कर्षाणां, सामान्यीकरणानाञ्च प्रस्तुतीकरणं भवति एव । एतदेकं महत्त्वपूर्णचरणं वर्तते। समस्तानुसन्धानस्य उपयोगितायाः, प्रभाव-शीलतायाश्च मूल्याङ्कनस्य अयमेव आधारः यदनुसन्धाने प्राप्तव्योद्देश्यानाम् अनुरूपेण प्राप्तिरभवत् उत ना? अस्मिन्नध्याये मूलभूतपरिणामाः प्रस्तूयन्ते।

आदर्शसंस्कृतशिक्षकः शिक्षिका वा

Author : Dr. Raman Mishra
Volume : 2
Issue : 1

यः सुमनसा सौम्यचित्तेन सौम्यप्रकारेण संस्कृतं संस्कृतमाध्यमेन पाठयति । परिवेशं संस्कृतमयं कृत्वा छात्रान् छात्राः वा संस्कृतम् अर्जयितुं प्रेरयति । तान्/ताः ‘जागरूकं’ कृत्वा ‘मानवीयं समाजं निर्मातुं’ प्रयत्नशीलः प्रयत्नशीला वा भवति सः/सा एव शिक्षकाणां धुरि स्थित्वा आदर्शमयशिक्षकस्य शिक्षिकायाः वा स्वरूपं प्रदर्शयति ।