गौरवं प्राप्यते दानात्, न तु वित्तस्य सञ्चयात् । त्यागाज्जगति पूज्यन्ते, पशुपाषाणपादपाः ॥

  • Journal Issues
  • 2023

Call For Research Paper

स्मृतिसुमन (आचार्य शिवनारायण शास्त्री)

आचार्य शिवनारायण शास्त्री अपने-आप में एक सम्पूर्ण संस्था थे । वे सिद्ध पुरुष थे । किसी के प्रति ‘द्वेष’ तो न रखते थे पर हाँ ‘राग’ अवश्य ही बहुत ही रखते थे । मित्र ऐसे कि बात-बात पर ‘स्नेह’ टपकता था.... मैंने उन्हें आजीवन केवल दो ही कर्मों में ही लीन पाया.... वह भी निष्काम भाव से... एक, अध्ययन-अध्यापन.. दूसरे, समाज-सेवा । मुझे नहीं लगता कि उनमें कोई दूसरा चिन्तन प्रविष्ट भी हो पाया । वे योगी थे.....

निरुक्त-शास्त्र के उद्भव की पृष्ठभूमि

Author : Shiv Narayan Shastri
Volume : 5
Issue : 1

भाषा, अग्नि और चक्र (चक्का, पहिया) ये तीन वस्तुएँ मनुष्य की अनवरत प्रवृत्त जीवनयात्रा के लिए सर्वाधिक उपयोगी उपकरण सिद्ध हुए हैं । इन तीनों में सर्वाधिक प्राचीन एवं महत्त्वपूर्ण उपकरण है भाषा । अग्नि दैवी वस्तु है, पर उसका उपयोग मनुष्य के हित में स्वेच्छया किया जा सकता है, यह रहस्य भेदन पूर्णतः मनुष्य की अपनी कृति है । चक्र के तो आविर्भाव का पूरा ही श्रेय मनुष्य को प्राप्त है । परन्तु भाषा इस प्रकार आधे रूप में या पूर्ण रूप में मनुष्य का अपने बलबूते से किया आविष्कार नहीं है ।

निर्वचन और निरुक्त शब्दों का इतिहास

Author : Shiv Narayan Shastri
Volume : 5
Issue : 1

जैसा कि आपाततः स्पष्ट प्रतीत होता है निर्वचन और निरुक्त शब्द निर् + वच् से व्युत्पन्न हैं । निर्वचन के अर्थ पर श्रीमद् दुर्गसिंह का कहना है कि परोक्षवृत्ति या अतिपरोक्षवृत्ति शब्द में छुपे हुए अर्थ को निकाल करके, अर्थात् शब्द के सब अवयवों को अलग-अलग करके, कहना निर्वचन कहलाता है । यह तो है यौगिक अर्थ । निर्वचन और निरुक्त शब्द योगरूढ हैं । अर्थात् इनसे केवल छुपे हुए अर्थ को निकालकर कहने का ही भाव नहीं प्रकट होता, अपितु इस प्रकार कहने वाला शास्त्र अर्थ प्रकट होता है । ये दोनों शब्द कब से इस विशिष्ट अर्थ में रूढ हुए ?

‘मृदु शक्ति’ के रूप में संस्कृतशिक्षा

Author : Dr. Chand Kiran Saluja
Volume : 5
Issue : 1

‘कृण्वन्तो विश्वमार्यम्’ (अर्थात् ‘इस विश्व को आर्य-भाव की मानव-स्थली बनाओ।’) ‘शिक्षा जीवन जीने और वर्तमान जीवन तथा जीवन के पश्चात् के समय को समझने की तैयारी है ..... शिक्षा राजनैतिक एवं सामाजिक आवश्यकता है ...... विजय प्राप्ति, शांति का संरक्षण, उन्नत्ति की प्राप्ति, सभ्यता का निर्माण और इतिहास की रचना युद्धभूमि में नहीं वरन् शैक्षिक संस्थानों, संस्कृति के उपजाऊ स्थलों में ही की जा सकती है। अतः शिक्षा को प्रज्ञा प्रदायी के रूप में स्वीकार किया जाता है।’

शास्त्रशिक्षणे गुणवत्तासंवर्धनाय सप्तपदी

Author : Dr. Devdatta Sarode
Volume : 5
Issue : 1

भारतीयपरम्परायां धर्माधर्मयो: सदसतो: कर्त्तव्याकर्त्तव्ययो: विवेकं कर्तुं श्रुतिस्मृतिशास्त्रप्रमाण्यन्तरेण नास्त्यन्यच्छरण्यम् अत एव एवं जातीयकं प्रमाणभूतं शास्त्रम् अस्मत्संस्कृते: जीवातुभूतं वरीवर्ति । शास्त्राणि नैकानि सन्ति, तद्यथा – व्याकरणशास्त्रं, निरुक्तशास्त्रं , योगशास्त्रं धर्मशास्त्रं, ज्योतिषशास्त्रं,गणितशास्त्रं, इत्यादीनि । एतेषां शास्त्राणां शिक्षणपरम्परा अतिप्राचीनकालाद् अजस्रम् अनुवर्तते । तत्र शास्त्रशिक्षणेन शास्त्रस्यैषा परम्परा रक्षिता भावति , किञ्चानेन शास्त्रज्ञानेन ऐहिकामुष्मिकफलावाप्तये सौकर्यं भवति अपि च – ज्ञानं मनुजस्य तृतीयं नेत्रम् इति उक्तत्वात् नहि ज्ञानेन सदृशं पवित्रमिह विद्यते

पाणिनीय-सूत्राणां गणितत्वे प्रत्ययचराः

Author : Dr. Manmohan sharma
Volume : 5
Issue : 1

भारतीयज्ञानवाङ्मये द्वयोरपि समानं महत्त्वं विद्यते न केवलं महत्त्वं दृष्ट्या अपितु नियमबद्धत्त्वात् द्वयोः प्रकृतिरपि समाना एव । गणिते यथा नियमानां, सूत्राणाञ्च कारणात् त्रुटेश्वसरो न दीयते तथैव संस्कृते अपि व्याकरणस्य नियमानां, सूत्राणाञ्च प्रभावात् अशुद्धये अवकाशो न विद्यते । अयमेव गुणः द्वयोः प्राणतत्त्वमित्यभिज्ञायते । भारतीयविज्ञानस्य इतिहासे एकं विशिष्टकार्यं, यस्य प्रभावः परवर्ती गणितीयग्रन्थेषु दृष्टः तच्च विशिष्टकार्यं भाषाविज्ञानस्य प्रणेता भगवता पाणिनिना व्याकरणअष्टाध्य्यायी नामकः कश्चन ग्रन्थः संग्रन्थ्य सुसम्पादितम् ।

पाणिनीय-भाषा-विज्ञानम्

Author : Sunil Kumar
Volume : 5
Issue : 1

सर्वव्यवहारसाधिका मानवं मानवनिर्मात्री मूकजगते शब्दप्रदायिनीयं वाक् यदि नाभविष्यत्तर्हि जगतः कल्पना शिल्पकारस्य मूर्तिमात्रं स्यात् । उच्यते खलु – इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् । यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥ काव्यादर्शः १.४ लोकाय सर्वादौ वाक्प्रदायिका विश्वस्य सम्पन्नतमस्य आदिमग्रन्थस्य भाषा दैवीवाक् संस्कृतम् एव, यतः विश्वस्य प्रथमाक्रिया प्रारब्धा । तथा हि – अनादिनिधना नित्या वागुत्सृष्टा स्वम्भुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ॥ महाभा. शा.पर्व अ. २२४/५५ अनादिनिधनं ब्रह्म शब्दतत्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ वाक्यपदीयम् १.१ ज्ञानराशिः शब्दब्रह्मात्मकः वेदः स्वषडङ्गैः परिपूर्णो वर्तते । षडङ्गानि च शिक्षा, कल्पः, व्याकरणम्, निरुक्तम्, ज्योतिषम्, छन्दः इति ।

नागेशदिशा शक्तिनियामकविचारः

Author : Dr. Arvind kumar pandey
Volume : 5
Issue : 1

सारांशः – लेखेऽस्मिन् नागेशभट्टदिशा शक्तिनियामकानां संयोगविप्रयोगादीनां विवरणं कृतं वर्तते। अत्र शक्तिनियामकान् सोदाहरणानि भाष्यादिप्रामाण्येन व्याख्याय समीक्ष्य च अयं निष्कर्षः प्रतिपादितोऽस्ति – 1. वस्तुतः अत्र ( नानार्थकेषु ) सामर्थ्यमेव मुख्यं निर्णायकं वर्तते संयोगादयस्तु तद्व्यञ्जकप्रपञ्चाः सन्ति । 2. नागेशेन शक्तिनियामकानां व्याख्याप्रसङ्गे भर्तृहरेः कारिकाद्वयस्य व्याख्यायाम् उदाहरणेषु च किमपि नूतनं स्वोपज्ञं तथ्यं न प्रतिपादितम् । 3. नागेशव्याख्यापरिशीलनेन तथ्यमिदमवगतं भवति यद् नागेशः सर्वत्र पुण्यराजम् अनुकरोति । यत्र पुण्यराजस्य अनुकरणं न वर्तते तत्र काव्यप्रकाशकर्त्तुः मम्मटस्य अनुकरणं कृतं वर्तते ।

Categories

Previous Research Papers